A 588-9 Dvitribhyāṃ pādamūrdhasubahuvrīhau

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 588/9
Title: Dvitribhyāṃ pādamūrdhasubahuvrīhau
Dimensions: 32.5 x 13 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4058
Remarks:


Reel No. A 588-9 Inventory No. 22180

Title Dvitribhyāṃ pāddanmūrdhasu bahuvrīhau, yaddhituparaṃ cchandasi, caturaḥ śasīti sūtratrayavicāra

Subject Vyākaraṇa

Language Sanskrit

Text Features An exposition of P. 6.2.197, 8.1.56 and 6.1.167.

Manuscript Details

Script Nāgarī

Material paper

State complete

Size 32.5 x 13 cm

Folios 2

Lines per Folio 14-17

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-4058

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

dvitribhyāṃ pāda(!)mūrddhasu bahuvrīhau ||

nanv atra mūrddhan ity akṛtasamāsāntanirddeśe pi pādādisāhacaryāt kṛtasamāsāṃntasyai va grahaṇaṃ samāsasya cāntodātto vidhīyate , dvitribhyāṃ samāsāṃtasya ca nityatvam, uttarapadādhikārāc ca dvitribhyā⟪ṃ⟫m uttarapadādyavayavakabahuvrīhisamāsasyānta⟪o⟩⟩ udātta iti sūtrārthe dvimūrrddha ity atra mūrddhan śabdāvayavakasamudāyasyāta udātto bhavatīti siddhāntaḥ, evaṃ sati nakārāntabahuvrīheḥ sādhutvam, antodāttaś copasaṃkhyeyo bhavati, yadi tu prakramābhedāya mūrddheṣv iti vaktavye tadakaraṇena sāhacaryyam anādṛtya samāsāṃtānityatvaṃ ca jñāpayitvā akṛtasamāsāṃte nakārānte trimūrddhānam ityādau pravṛttir ity ucyate tadā dvimūrddha ityādāv aṃtodāttam upasaṃkhyeyam,

(fol. 1v1–5)

End

tasmād dvimūrddha ityādāv aṃtodāttatvasiddhaye bahuvrīhir eva kāryyitvaṃ nottarapadasya kāryyitvam iti sthitaṃ, evaṃ sthite dvimūrrdhasyodāharaṇatve mūrddheṣv ity eva siddhe bahuvrīhigrahaṇam api jñāpakam, samāsātānāṃ nityatve samāsāntarahitanirddeśo pi samāsāntanityatve jñāpaka ity avadheyam || || śubham || || (fol. 2r right marginr1–left margin 3)

tatra ca catasṛśabdād ekasmāc chas, asarvanāmasthānavibhaktir ajādir asti, tatra ca yadi nipātanasvareṇa vibhaktisvaro bādhyeta⟪e⟫ tadā halādigrahaṇaṃ vyartham, catasraḥ paśyety atra nipātanasvareṇaiva bādhitatvāt, vibhaktisvarasyāprasaṃgāt kin tannivṛttyarthena halādigrahaṇena, tat kriyamāṇaṃ vibhaktisvarasya balīyastvaṃ jñāpayatīti catasṛṇām ity atra vibhaktisvarasiddhir iti dik, || || (fol. 2v15–17)

Colophon

Microfilm Details

Reel No. A 588/9

Date of Filming 29-05-73

Exposures 5

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 10-03-2005

Bibliography