A 588-9 Dvitribhyāṃ pādamūrdhasubahuvrīhau
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 588/9
Title: Dvitribhyāṃ pādamūrdhasubahuvrīhau
Dimensions: 32.5 x 13 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4058
Remarks:
Reel No. A 588-9 Inventory No. 22180
Title Dvitribhyāṃ pāddanmūrdhasu bahuvrīhau, yaddhituparaṃ cchandasi, caturaḥ śasīti sūtratrayavicāra
Subject Vyākaraṇa
Language Sanskrit
Text Features An exposition of P. 6.2.197, 8.1.56 and 6.1.167.
Manuscript Details
Script Nāgarī
Material paper
State complete
Size 32.5 x 13 cm
Folios 2
Lines per Folio 14-17
Date of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-4058
Used for Edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
dvitribhyāṃ pāda(!)mūrddhasu bahuvrīhau ||
nanv atra mūrddhan ity akṛtasamāsāntanirddeśe pi pādādisāhacaryāt kṛtasamāsāṃntasyai va grahaṇaṃ samāsasya cāntodātto vidhīyate , dvitribhyāṃ samāsāṃtasya ca nityatvam, uttarapadādhikārāc ca dvitribhyā⟪ṃ⟫m uttarapadādyavayavakabahuvrīhisamāsasyānta⟪o⟩⟩ udātta iti sūtrārthe dvimūrrddha ity atra mūrddhan śabdāvayavakasamudāyasyāta udātto bhavatīti siddhāntaḥ, evaṃ sati nakārāntabahuvrīheḥ sādhutvam, antodāttaś copasaṃkhyeyo bhavati, yadi tu prakramābhedāya mūrddheṣv iti vaktavye tadakaraṇena sāhacaryyam anādṛtya samāsāṃtānityatvaṃ ca jñāpayitvā akṛtasamāsāṃte nakārānte trimūrddhānam ityādau pravṛttir ity ucyate tadā dvimūrddha ityādāv aṃtodāttam upasaṃkhyeyam,
(fol. 1v1–5)
End
tasmād dvimūrddha ityādāv aṃtodāttatvasiddhaye bahuvrīhir eva kāryyitvaṃ nottarapadasya kāryyitvam iti sthitaṃ, evaṃ sthite dvimūrrdhasyodāharaṇatve mūrddheṣv ity eva siddhe bahuvrīhigrahaṇam api jñāpakam, samāsātānāṃ nityatve samāsāntarahitanirddeśo pi samāsāntanityatve jñāpaka ity avadheyam || || śubham || || (fol. 2r right marginr1–left margin 3)
tatra ca catasṛśabdād ekasmāc chas, asarvanāmasthānavibhaktir ajādir asti, tatra ca yadi nipātanasvareṇa vibhaktisvaro bādhyeta⟪e⟫ tadā halādigrahaṇaṃ vyartham, catasraḥ paśyety atra nipātanasvareṇaiva bādhitatvāt, vibhaktisvarasyāprasaṃgāt kin tannivṛttyarthena halādigrahaṇena, tat kriyamāṇaṃ vibhaktisvarasya balīyastvaṃ jñāpayatīti catasṛṇām ity atra vibhaktisvarasiddhir iti dik, || || (fol. 2v15–17)
Colophon
Microfilm Details
Reel No. A 588/9
Date of Filming 29-05-73
Exposures 5
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 10-03-2005
Bibliography